B 325-3 Adbhutadarpaṇa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 325/3
Title: Adbhutadarpaṇa
Dimensions: 38.1 x 9 cm x 68 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1227
Remarks:
Reel No. B 325-3 Inventory No. 217
Title Adbhutadarpaṇa
Author Mādhava Bhaṭṭa
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete, missing
Size 38.1 x 9.0 cm
Folios 68
Lines per Folio 6–8
Foliation figures inmiddle right-hand margin of the verso,
Place of Deposit NAK
Accession No. 1/1227
Manuscript Features
index in first two folios.
missing fol. 103,104,
Excerpts
Beginning
❖ oṃ namaḥ gaṇapataye ||
atha bhūkampādbhutaṃ ||
yathā vijṛmbhatenanto, madāghurṇṇitalocanaḥ |
tadā calati bhur eṣā, sādṛtoyādhikānanā || ||
vārāhasaṃhi(2)tāyāṃ ||
kṣitikampam āhur eke
mahad antarj-jalanivāsi sadvikṛtaṃ |
bhūtā ca khinnadiggaja-
niḥsvāsa samudbhuvaṃ cānye ||
anilonilena nihataḥ
kṣitau patau patana saṃkaroty anye |
kecitv adṛṣṭakāritam idam
anye prāhur ācāryyāḥ | (fol. 94r1–3)
End
śravaṇādīnāṃ nakṣatrānāṃ pāko yathāsaṃkhyaṃ ||
śikhi, rasa 6 ndriya 5 mana 3 śaśi 1 ṣaya 6 guṇa 3 ṛtu 6 vasu 8 rase 6 ndriye 5 śaśi 1 veda 4 guṇa 3 rtu 6 pakṣā || viṣa 3 bhūta 5 antavā 4 (1) pṃca 5 vahni 3 rudrā 11 viśva 2 vasu 8 dahana 3 śata 100 pakṣa 2 vasavo 8 dvātriṃśa 32 dināvakāmānaṃ || yathā saṃvatsareṇa pākasamayā boddhavyāḥ || iti pākasamayād bhutāni || iti bhaumādbhutaṃ (2) || sāgarā dadhi saṃkṣipto vahnasva[[sva]] stvativistaraḥ || sampūrṇatāmodaṃ saṃp[ūrṇādbhutadarpaṇaḥ ||❁ ||
anyathā yā pramādād upalakṣate tad dūṣaṇaṃ mattvā saṃśoddhyaṃ tat sudhījanaiḥ || ○ || (!) (fol. 160v6–161r2)
Colophon
iti śrīmādhavaviracitodbhutadarppaṇaḥ saṃpūrṇa || ❁ || ○ ||(fol. 161r3)
Microfilm Details
Reel No. B 325/3
Date of Filming 19-07-1972
Exposures 70
Used Copy Kathmandu
Type of Film positive
Remarks twice filmed fol.160,
Catalogued by JU/MS
Date 04-08-2005
Bibliography