B 325-3 Adbhutadarpaṇa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 325/3
Title: Adbhutadarpaṇa
Dimensions: 38.1 x 9 cm x 68 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1227
Remarks:


Reel No. B 325-3 Inventory No. 217

Title Adbhutadarpaṇa

Author Mādhava Bhaṭṭa

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete, missing

Size 38.1 x 9.0 cm

Folios 68

Lines per Folio 6–8

Foliation figures inmiddle right-hand margin of the verso,

Place of Deposit NAK

Accession No. 1/1227

Manuscript Features

index in first two folios.

missing fol. 103,104,

Excerpts

Beginning

❖ oṃ namaḥ gaṇapataye ||

atha bhūkampādbhutaṃ ||

yathā vijṛmbhatenanto, madāghurṇṇitalocanaḥ |

tadā calati bhur eṣā, sādṛtoyādhikānanā || ||

vārāhasaṃhi(2)tāyāṃ ||

kṣitikampam āhur eke

mahad antarj-jalanivāsi sadvikṛtaṃ |

bhūtā ca khinnadiggaja-

niḥsvāsa samudbhuvaṃ cānye ||

anilonilena nihataḥ

kṣitau patau patana saṃkaroty anye |

kecitv adṛṣṭakāritam idam

anye prāhur ācāryyāḥ | (fol. 94r1–3)

End

śravaṇādīnāṃ nakṣatrānāṃ pāko yathāsaṃkhyaṃ ||

śikhi, rasa 6 ndriya 5 mana 3 śaśi 1 ṣaya 6 guṇa 3 ṛtu 6 vasu 8 rase 6 ndriye 5 śaśi 1 veda 4 guṇa 3 rtu 6 pakṣā || viṣa 3 bhūta 5 antavā 4 (1) pṃca 5 vahni 3 rudrā 11 viśva 2 vasu 8 dahana 3 śata 100 pakṣa 2 vasavo 8 dvātriṃśa 32 dināvakāmānaṃ || yathā saṃvatsareṇa pākasamayā boddhavyāḥ || iti pākasamayād bhutāni || iti bhaumādbhutaṃ (2) || sāgarā dadhi saṃkṣipto vahnasva[[sva]] stvativistaraḥ || sampūrṇatāmodaṃ saṃp[ūrṇādbhutadarpaṇaḥ ||❁ ||

anyathā yā pramādād upalakṣate tad dūṣaṇaṃ mattvā saṃśoddhyaṃ tat sudhījanaiḥ || ○ || (!) (fol. 160v6–161r2)

Colophon

iti śrīmādhavaviracitodbhutadarppaṇaḥ saṃpūrṇa || ❁ || ○ ||(fol. 161r3)

Microfilm Details

Reel No. B 325/3

Date of Filming 19-07-1972

Exposures 70

Used Copy Kathmandu

Type of Film positive

Remarks twice filmed fol.160,

Catalogued by JU/MS

Date 04-08-2005

Bibliography